A 577-11 Sārasvataprakriyā

Manuscript culture infobox

Filmed in: A 577/11
Title: Sārasvataprakriyā
Dimensions: 27 x 8.7 cm x 31 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/809
Remarks:

Reel No. A 577/11

Inventory No. 55546

Title Sārasvataṭīkā

Remarks

Author

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete and undamaged

Size 27 x 8.7 cm

Binding Hole

Folios 30

Lines per Folio 7

Foliation numerals in both margins of the verso

Place of Deposit NAK

Accession No. 1/809

Manuscript Features

The folios 23–30 are missing.

Excerpts

Beginning

|| adhunā saṃdhir abhidhīyate || adhuneti idānīṃ saṃjñākathanānaṃtaraṃ saṃdhir varṇasannikarṣaviśeṣo bhidhīyate || iyaṃ svare || svare parabhūte sati ivarṇo yatvaṃ prāpnoti | atra ivarṇa iti varṇagraheṇa dīrgham api saṃgṛhṇāti | yato varṇagrahaṇe savarṇe(!)grahaṇaṃ kāragrahaṇe taparagrahaṇe ca tāvanmātragrahaṇam iti śiṣṭasaṃketaḥ | tasmāt gaurī atra ityatra yatvaṃ prāpnoti ||
dadhi ānayetyetyudāharaṇaṃ | yatve kṛte dadhy ānaya iti tāvad bhavati ||
haserhha saḥ(!) || hase arha hasaḥ || svarāt yaḥ iti sūtrāt svarād ityanuvarttate ||
ṅṇnohrasvāt dviḥ svare ityato dvir jāyate ityarthaḥ || ṅṇno hrasvād dviḥ svare iti sūtrāt
hrasvād ityanuvṛttau satyāṃ haserhha saḥ(!) iti sūtre svarāt para iti vyākhyā kiṃ mūlā
|| ity arthaḥ || (fol. 13r1–6)

End

nanu amaḥ am vidhānaṃ kim artham ityatā āha || amo grahaṇaṃ lugvyāvṛty artham iti | napuṃsakāt syamorluk ityagoe vakṣamāṇena sūtreṇa atrāpy amo luk mā bhūt ity amo vidhānaṃ luknivāraṇārtham(!) ity arthaḥ || ata iti nataparakaraṇaṃ kiṃ tu tasipratyayāṃtanirddeśaḥ | napuṃsake hrasvatvena dīrghavyāvartanābhāvāt na prayojanaṃ (fol. 51v5–7)

Microfilm Details

Reel No. A 577/11

Date of Filming 23-05-73

Exposures 32

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK

Date 19-10-2003