A 577-11 Sārasvataprakriyā
Manuscript culture infobox
Filmed in: A 577/11
Title: Sārasvataprakriyā
Dimensions: 27 x 8.7 cm x 31 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 1/809
Remarks:
Reel No. A 577/11
Inventory No. 55546
Title Sārasvataṭīkā
Remarks
Author
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete and undamaged
Size 27 x 8.7 cm
Binding Hole
Folios 30
Lines per Folio 7
Foliation numerals in both margins of the verso
Place of Deposit NAK
Accession No. 1/809
Manuscript Features
The folios 23–30 are missing.
Excerpts
Beginning
|| adhunā saṃdhir abhidhīyate || adhuneti idānīṃ saṃjñākathanānaṃtaraṃ saṃdhir varṇasannikarṣaviśeṣo bhidhīyate || iyaṃ svare || svare parabhūte sati ivarṇo yatvaṃ prāpnoti | atra ivarṇa iti varṇagraheṇa dīrgham api saṃgṛhṇāti | yato varṇagrahaṇe savarṇe(!)grahaṇaṃ kāragrahaṇe taparagrahaṇe ca tāvanmātragrahaṇam iti śiṣṭasaṃketaḥ | tasmāt gaurī atra ityatra yatvaṃ prāpnoti ||
dadhi ānayetyetyudāharaṇaṃ | yatve kṛte dadhy ānaya iti tāvad bhavati ||
haserhha saḥ(!) || hase arha hasaḥ || svarāt yaḥ iti sūtrāt svarād ityanuvarttate ||
ṅṇnohrasvāt dviḥ svare ityato dvir jāyate ityarthaḥ || ṅṇno hrasvād dviḥ svare iti sūtrāt
hrasvād ityanuvṛttau satyāṃ haserhha saḥ(!) iti sūtre svarāt para iti vyākhyā kiṃ mūlā
|| ity arthaḥ || (fol. 13r1–6)
End
nanu amaḥ am vidhānaṃ kim artham ityatā āha || amo grahaṇaṃ lugvyāvṛty artham iti | napuṃsakāt syamorluk ityagoe vakṣamāṇena sūtreṇa atrāpy amo luk mā bhūt ity amo vidhānaṃ luknivāraṇārtham(!) ity arthaḥ || ata iti nataparakaraṇaṃ kiṃ tu tasipratyayāṃtanirddeśaḥ | napuṃsake hrasvatvena dīrghavyāvartanābhāvāt na prayojanaṃ (fol. 51v5–7)
Microfilm Details
Reel No. A 577/11
Date of Filming 23-05-73
Exposures 32
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK
Date 19-10-2003